वांछित मन्त्र चुनें

अस्ति॒ हि व॑: सजा॒त्यं॑ रिशादसो॒ देवा॑सो॒ अस्त्याप्य॑म् । प्र ण॒: पूर्व॑स्मै सुवि॒ताय॑ वोचत म॒क्षू सु॒म्नाय॒ नव्य॑से ॥

अंग्रेज़ी लिप्यंतरण

asti hi vaḥ sajātyaṁ riśādaso devāso asty āpyam | pra ṇaḥ pūrvasmai suvitāya vocata makṣū sumnāya navyase ||

पद पाठ

अस्ति॑ । हि । वः॒ । स॒जा॒त्य॑म् । रि॒शा॒द॒सः॒ । देवा॑सः । अस्ति॑ । आप्य॑म् । प्र । नः॒ । पूर्व॑स्मै । सु॒वि॒ताय॑ । वो॒च॒त॒ । म॒क्षु । सु॒म्नाय॑ । नव्य॑से ॥ ८.२७.१०

ऋग्वेद » मण्डल:8» सूक्त:27» मन्त्र:10 | अष्टक:6» अध्याय:2» वर्ग:32» मन्त्र:5 | मण्डल:8» अनुवाक:4» मन्त्र:10


बार पढ़ा गया

शिव शंकर शर्मा

प्राचीन और नवीन दोनों का ग्रहण करे, यह उपदेश इसमें देते हैं।

पदार्थान्वयभाषाः - (रिशादसः) हे हमारे निखिल विघ्नविनाशक (देवासः) विद्वानो ! हमारे साथ (वः) आप लोगों का (सजात्यम्+अस्ति+हि) समानजातित्व अवश्य है और (आप्यम्+अस्ति) बन्धुत्व भी है। हे विद्वानो ! इस हेतु (नः) हम लोगों को (पूर्वस्मै) प्राचीन (सुविताय) परमैश्वर्य्य की ओर आप (प्र+वोचत) ले चलें और (नव्यसे) अतिनवीन (सुम्नाय) अभ्युदय की ओर भी (मक्षु) शीघ्र ले चलें ॥१०॥
भावार्थभाषाः - जो वस्तु प्राचीनकाल की अच्छी और लाभकारी हों, उनकी रक्षा करना और जो नूतन-२ विषय प्रचलित हों, उनको ग्रहण करना मनुष्यधर्म है ॥१०॥
बार पढ़ा गया

शिव शंकर शर्मा

प्राचीननवीनोभयग्रहणायोपदिशति।

पदार्थान्वयभाषाः - हे रिशादसः=अस्माकं रिशतां हिंसतां विघ्नानामसितारः प्रक्षेप्तारः। देवासः=देवा विद्वांसः। वः=युष्माकम्। अस्माभिः सह। सजात्यम्=समानजातित्वम्। अस्ति+हि=विद्यत एव। आप्यम्=बन्धुत्वमप्यस्ति। आपिर्बन्धुस्तस्य भाव आप्यम्। हे देवास्तस्माद्धेतोर्यूयम्। पूर्वस्मै=पुराणाय। सुविताय= परमैश्वर्य्याय। नः=अस्मान्। प्रवोचत=प्रकर्षेण नयत। अपि च। नव्यसे=नवीयसे=नवतराय। सुम्नाय=सुखाय च। मक्षु=शीघ्रम्। प्रवोचत ॥१०॥